E 365-10 (Ekākṣarātmaka)Gaṇapatisahasranāmastotra

Manuscript culture infobox

Filmed in: E 365/10
Title: (Ekākṣarātmaka)Gaṇapatisahasranāmastotra
Dimensions: 23 x 10.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:


Reel No. E 365-10

Title (Ekākṣarātmaka)Gaṇapatisahasranāmastotra

Remarks assigned to Śrīnandyāvartamahātantra

Subject Stotra, Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 10.5 cm

Binding Hole none

Folios 16

Lines per Folio 7-8

Foliation figures in the upper left margin with the letters "ga sa" and figures in the lower right margin with the addition "rāmaḥ", both on the verso side

Owner / Deliverer P. R. Bajrācārya

Place of Deposite Kathmandu

Manuscript Features

The writing is in elegant and fluent Devanagari. Its most peculiar feature is the missing of headstrokes.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

skanda uvāca

yad vastu paramaṃ guhyaṃ sarvarakṣākaraṃ nṛṇām
tad brūhi viśeṣeṇa nātaḥ parataraṃ śubham 1

īśvara uvāca

śṛṇu vatsa mahābhāga rahasyaṃ sarvakāmadam
dhanyaṃ yaśasyam āyudhyaṃ mahādāridryanāśanam 2
alakṣmīṃ graharakṣoghraṃ kalidoṣavi⁅nā⁆śanam
nāmnāṃ sahasraṃ divyānām ekākṣaragaṇeśitaḥ 3
tad aha(n te) pravakṣyāmi sarvakāmaphalapradam
rājyadan naṣṭarājyānāṃ nir(ddha)nānāṃ dhanaprada(!) 4
japatāṃ sarvapāpaghnaṃ sarvaśaṅkaṭanāśanam
sarvavighnapraśamanaṃ sarvapuṇyaphalapradam 5
ekākṣara(!) gaṇeśasya nāmnā(!) sāhasram uttamam
tad ahaṃ saṃpravakṣāmi(!) śṛṇu ṣaṇmukha yatnataḥ 6 (fol. 1v1-2r1)


End

mayā proktam idaṃ stotraṃ sarvakāmaṃ(!) phalapradam
paṭhyate yo naras tasya dāridryasya bhayaṃ kutaḥ 55<ref name="ftn1">The number means 155.</ref>
nātaḥ parataraṃ puṇyaṃ triṣu lokeṣu vidyate
rājānāṃ rājaputrā‥ tatputr‥ sa‥vān api 56
vasayen nātra sandeho nāmasahasrajāpakaḥ
bhuktim muktiṃ lokavaśyaṃ dhanaṃ dhānyaṃ dharāsukham
yad yad vāñchati tat sarvaṃ prāpnoty eva na saṃśayaḥ
idaṃ rahasyaṃ paramaṃ mayā proktaṃ śikhidhvaja 58
sarvathā gopanīyan te na prakāśyaṃ kadā cana
na kṛtaghnāya dātavyaṃ nābhaktāya kadā cana 59
na pāpakarmmaṇe putra na deyam brahmaṇadviṣe
śraddhāyuktāya śāntāya deyam uktāya niścitam 60

(fol. 15r1-15v1)


Colophon

iti śrīnandyāvarte mahātantre harakārtikeyasamvāde śrīmadekākṣarātmakagaṇapatisahasranāmastotraṃ śubham śubhm(!)(fol. 15v1-15v2)

Microfilm Details

Reel No. E 365/10

Date of Filming n/a

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 16-10-2006


<references/>