E 365-10 (Ekākṣarātmaka)Gaṇapatisahasranāmastotra
Manuscript culture infobox
Filmed in: E 365/10
Title: (Ekākṣarātmaka)Gaṇapatisahasranāmastotra
Dimensions: 23 x 10.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:
Reel No. E 365-10
Title (Ekākṣarātmaka)Gaṇapatisahasranāmastotra
Remarks assigned to Śrīnandyāvartamahātantra
Subject Stotra, Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.0 x 10.5 cm
Binding Hole none
Folios 16
Lines per Folio 7-8
Foliation figures in the upper left margin with the letters "ga sa" and figures in the lower right margin with the addition "rāmaḥ", both on the verso side
Owner / Deliverer P. R. Bajrācārya
Place of Deposite Kathmandu
Manuscript Features
The writing is in elegant and fluent Devanagari. Its most peculiar feature is the missing of headstrokes.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
skanda uvāca
yad vastu paramaṃ guhyaṃ sarvarakṣākaraṃ nṛṇām
tad brūhi viśeṣeṇa nātaḥ parataraṃ śubham 1
īśvara uvāca
śṛṇu vatsa mahābhāga rahasyaṃ sarvakāmadam
dhanyaṃ yaśasyam āyudhyaṃ mahādāridryanāśanam 2
alakṣmīṃ graharakṣoghraṃ kalidoṣavi⁅nā⁆śanam
nāmnāṃ sahasraṃ divyānām ekākṣaragaṇeśitaḥ 3
tad aha(n te) pravakṣyāmi sarvakāmaphalapradam
rājyadan naṣṭarājyānāṃ nir(ddha)nānāṃ dhanaprada(!) 4
japatāṃ sarvapāpaghnaṃ sarvaśaṅkaṭanāśanam
sarvavighnapraśamanaṃ sarvapuṇyaphalapradam 5
ekākṣara(!) gaṇeśasya nāmnā(!) sāhasram uttamam
tad ahaṃ saṃpravakṣāmi(!) śṛṇu ṣaṇmukha yatnataḥ 6 (fol. 1v1-2r1)
End
mayā proktam idaṃ stotraṃ sarvakāmaṃ(!) phalapradam
paṭhyate yo naras tasya dāridryasya bhayaṃ kutaḥ 55<ref name="ftn1">The number means 155.</ref>
nātaḥ parataraṃ puṇyaṃ triṣu lokeṣu vidyate
rājānāṃ rājaputrā‥ tatputr‥ sa‥vān api 56
vasayen nātra sandeho nāmasahasrajāpakaḥ
bhuktim muktiṃ lokavaśyaṃ dhanaṃ dhānyaṃ dharāsukham
yad yad vāñchati tat sarvaṃ prāpnoty eva na saṃśayaḥ
idaṃ rahasyaṃ paramaṃ mayā proktaṃ śikhidhvaja 58
sarvathā gopanīyan te na prakāśyaṃ kadā cana
na kṛtaghnāya dātavyaṃ nābhaktāya kadā cana 59
na pāpakarmmaṇe putra na deyam brahmaṇadviṣe
śraddhāyuktāya śāntāya deyam uktāya niścitam 60
(fol. 15r1-15v1)
Colophon
iti śrīnandyāvarte mahātantre harakārtikeyasamvāde śrīmadekākṣarātmakagaṇapatisahasranāmastotraṃ śubham śubhm(!)(fol. 15v1-15v2)
Microfilm Details
Reel No. E 365/10
Date of Filming n/a
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 16-10-2006
<references/>